A 416-24 Praśnatilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/24
Title: Praśnatilaka
Dimensions: 17.4 x 8.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4020
Remarks:


Reel No. A 416-24 Inventory No. 54562

Title Praśnatilaka

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 17.4 x 8.8 cm

Folios 13

Lines per Folio 8

Foliation figures in lower right-hand corner of the verso

Place of Deposit NAK

Accession No. 5/4020

Manuscript Features

keṃdrāṃkasṃkhyā triguṇā ca kāryā

pāpagrahasthānagatāṃkahīnā

saumyagrahasthānagatāṃkayuktā

vayonumānaṃ puruṣasya cetthaṃ || 1 ||

grahabhaṃ bhāvasaṃyuktaṃ rekhābhir guṇyate punaḥ ||

yojayitvā khārkabhaktaṃ śeṣam āyuḥ spuṭaṃ bhavet || 2 ||

Excerpts

Beginning

|| śrīḥ ||

yasya bhṛṃgāvalī kaṃṭhe śrutadānāṃbupūrite ||

bhāti rudrāyamāleva sa naḥ pāyād gajānanaḥ (2) || 1 ||

bhūtam bhāvi ca bhaviṣya bhavasvarūpaṃ (!)

jānāti yaḥ karatalāmalakānukārī ||

daivaṃ tam iṃdukali(3)kākalikāvataṃsaṃ

sam⟪yag⟫paddbhutaikavibhavaṃ bhavatī natosmi || 2 ||

prathamākṣarapraśnena śanicaṃ(4)drodayo bhavet ||

dvitīyākṣarapraśnena śukracaṃdrodayobhavet || 3 || (fol. 1v1–4)

End

āṣāḍhamāsāsita(2)pakṣarohinīṃ

pradakṣiṇaṃ cet kurute niśākaraḥ ||

tadā suvṛṣṭhiḥ śubham annasaṃpado

(3) viparyayād annamaharghatā bhavet || 31 ||

pūrvāṣāḍhe revatī (hastastary) ā-

dityeṣvalpāaṃ (4) vṛṣṭim annaṃ maharghaṃ ||

madaḥ kuryāt svarkṣatuṃgasthitaś cā-

bhīṣṭāṃ vṛṣṭiṃ kārisasyaṃ (5) samarghaṃ || 32 || (fol. 12v1–5)

Colophon

śanirāśiphalaṃ || (fol. 12v5)

iti praśnatilake cauranāma prakaraṇam ekādaśaṃ (fol. 11v5)

Microfilm Details

Reel No. A 416/24

Date of Filming 31-07-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 06-02-2006

Bibliography