A 416-24 Praśnatilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 416/24
Title: Praśnatilaka
Dimensions: 17.4 x 8.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4020
Remarks:
Reel No. A 416-24 Inventory No. 54562
Title Praśnatilaka
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 17.4 x 8.8 cm
Folios 13
Lines per Folio 8
Foliation figures in lower right-hand corner of the verso
Place of Deposit NAK
Accession No. 5/4020
Manuscript Features
keṃdrāṃkasṃkhyā triguṇā ca kāryā
pāpagrahasthānagatāṃkahīnā
saumyagrahasthānagatāṃkayuktā
vayonumānaṃ puruṣasya cetthaṃ || 1 ||
grahabhaṃ bhāvasaṃyuktaṃ rekhābhir guṇyate punaḥ ||
yojayitvā khārkabhaktaṃ śeṣam āyuḥ spuṭaṃ bhavet || 2 ||
Excerpts
Beginning
|| śrīḥ ||
yasya bhṛṃgāvalī kaṃṭhe śrutadānāṃbupūrite ||
bhāti rudrāyamāleva sa naḥ pāyād gajānanaḥ (2) || 1 ||
bhūtam bhāvi ca bhaviṣya bhavasvarūpaṃ (!)
jānāti yaḥ karatalāmalakānukārī ||
daivaṃ tam iṃdukali(3)kākalikāvataṃsaṃ
sam⟪yag⟫paddbhutaikavibhavaṃ bhavatī natosmi || 2 ||
prathamākṣarapraśnena śanicaṃ(4)drodayo bhavet ||
dvitīyākṣarapraśnena śukracaṃdrodayobhavet || 3 || (fol. 1v1–4)
End
āṣāḍhamāsāsita(2)pakṣarohinīṃ
pradakṣiṇaṃ cet kurute niśākaraḥ ||
tadā suvṛṣṭhiḥ śubham annasaṃpado
(3) viparyayād annamaharghatā bhavet || 31 ||
pūrvāṣāḍhe revatī (hastastary) ā-
dityeṣvalpāaṃ (4) vṛṣṭim annaṃ maharghaṃ ||
madaḥ kuryāt svarkṣatuṃgasthitaś cā-
bhīṣṭāṃ vṛṣṭiṃ kārisasyaṃ (5) samarghaṃ || 32 || (fol. 12v1–5)
Colophon
śanirāśiphalaṃ || (fol. 12v5)
iti praśnatilake cauranāma prakaraṇam ekādaśaṃ (fol. 11v5)
Microfilm Details
Reel No. A 416/24
Date of Filming 31-07-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 06-02-2006
Bibliography